पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

minutellathymeterminata) व्यक्तिविवेकव्याख्याने द्वितीयो विमर्श.। न्यात् । अतवारुत्व यथा निष्पयते तथा तेषानुननिरन्धः काये । तत्त्रयोजनाबाब नोदरगादय इत्यये । नान्वराचाोद्धरणादय इत्युक्त्या अलङ्कारागा परम्पर चारुतिपादने विशन प्रतिपा- दित । पूर्व च न ह्यारित निजे' इ .देना विशेषाभाव उक्त । तत्कय न विशेष । नैतत् । पूर्वमन्यवधानेन चारुत्वनिष्पादन मनसिकृत्य विशेषाभाव. प्रतिपादित । इह तु विभावाारकर- णत्लेन गुरुलबुत्वादिना विशेष उच्च इयपेक्षाभेदान विरोधः कश्चित् । [८८] कैश्चिदिति वामनप्रभृतिभि । अधुना यत् प्रतिज्ञामात्रेण प्रतिवादित यया श- ब्दस्य शक्य न्तराभा मान्य जकत्व न सम्भवती ते तद्राच्यावचनोदाहरणवार यानि श्ले पास गाय- पादयितुमासूश्यति स च यसिनि । यस्सनासोक्तिविषये कृतो यस्य च विषये उपमा कृता स इत्यर्थ । द्विविध इति वक्ष्यमाणरयो *भय श्लेषस्यवात्रान्तर्भाव । आभ्यागेव समुचिता पात- स्योत्थापनात् । यत्रान्यूनेति यत्र विशेष्यत्य विशेषण न न्यूनीभवाने ना यातारेच्यते, तत्र श्लेष. । मात्रग्रहण लिङ्गवचनाना भेदादुभयसम्बन्धसहिष्णुशब्दतापरिग्रहार्थम् । कर्तृकति । कर्तृकर्मरूप: आदिग्रहणात् क्रियारूपो यत्र प्रधानभूतोऽर्थः श्लेषेण स्वरूपहानि नीयते, न तत्र श्लेषा निरवद्य इत्यर्थ । तस्य च धर्मप्रतिपादकशब्दविषयत्वेन धर्मिप्रातपादकशब्दविषयत्वेन च द्वैविध्यम् । उभयप्रतिपादकशब्दविषयत्व तु दूषयिष्यत् । अपरस्त्पिति । अर्थ श्लेषः । उभय- त्रापि शब्दश्लपेऽर्थश्लेषे च । यावदिवादि निवन्धन नाश्रित तावदर्यान्तरमप्रमागक मेवात श्लेषाभिव्यक्यर्थ निबन्धनमाश्रयणायम् । अत्रान्तरे इति फुलमल्लिकाभिधवा येऽटास्त्रपुर- चतुपुर मात्राकार आगा वा तात्रकामो हासो यस्य तब घाहासो यस्य । कुसुमसमय युग मासदय रम्य त्वेन तत्सदृश च युग कृतादिमुरसहरन् अजामत विकसितवान् व्यक्ताननश्चाभूद् महाकालो दीर्वसमय सहत देवताविशेवश्च : समालाकोते! मलाका र इचन महायमय इत्यश्लिष्टे विशध्यरदे प्रयुक्त विशेषणसाम्याइन देवताविशेषातीतेः समामाक्तिर्भवन्ती महाका टशब्दस्यावृत्तौ प्रमाणम् । नचान महाकालशब्दे प्रयु के प्रया स कश्चित् । येना लकालिकुरतवत् समासोक्त्या श्लेषम्य वैयर्य शङ्कथेत ! अच्छदितात । पर्वतप आच्छादित वैपुत्पाद् दिशायरमा काश च येन, उबकैरता गा भूमें चाकम्प वर्त- मान, महारोहपरि गाहानि शागि शिखाणि यस्य, तदौरत्याच शिरसि रफुरचन्द्रलेखन् , एबनिय नगेश पर्वतराज द वा को न विस्मितो भवतीत्यर्थ । हरपक्षेतु आन्छादित परिधानीकृत दिश एव (अय ना? ) बन ग्रेर तथा र त म्यूविषाण च वृषभमविरुह्य स्थित, मस्तके चन्दक ठान्वित च नगेश कैलामाधपति साक्षत्कृत्य अनुगृहीतम्मन्यत्वेन को न विस्मय र इत्यर्थ । [८९] श्वनो धावनीतिवदिशने शब्दतन्त्रम् । प्रदीपवदिति पुनरर्थतन्त्रम् । यथायोगसित तुत्यप्रधा- नत्वेन साधारण तन्त्रम् । अतुल्यप्रवा नत्वेन तु प्रस... । तयोः प्रतिपत्तिरिति । किञ्चित् खलु वस्तुशक्तयेव कार्यकारि यथा दीपादि । किञ्चिन्तु परामर्शापेक्ष यथा धूम.दि लिङ्गम् । यत्र यस्मिन् विषये परामशनैरपेक्ष्येण वस्तुशक्त्यैवाभयकारित्व तत्र तन्त्रादि नान्यत्र । शब्द. परामर्शापेोऽर्थ- प्रतीतिकारी । परामर्शो न निर्मिबन्धन इति नात्र तन्त्रादिप्रवत्तिः । अहार्यः पर्वतः । सहकारिता सह करणशीलत्व सहकारसम्बन्धश्च । अनवमा उत्कृष्टा. । नवः प्रत्यन. । माधवी वसन्तः । रस्यता- तिरेकेति सहकारसम्बन्धरूप इत्यर्थः । तस्य वाच्यस्थेति । तच्छब्देन निबन्धन पर्रामृष्टम् ।

  • 'उभयश्लेषस्यात्रैवान्तर्भावः' इति पाठः श्रेयान्