पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके प्रथमो विमर्शः । इति । तस्यैव धर्मस्य समानाधिकरणस्योपादाने सत्यार्थी यथा---

   | **द्विषतामुदयः सुमेधसा गुरुरवन्ततरस्तु मृप्यते ।।
    न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥”

इति । अत्र हि द्विपदुदयगतस्यास्वन्ततरत्वस्य सुमर्षणत्वस्य च तत्परिक्षयगतस्य फलसम्पत्प्रवणत्वस्य दुर्मषणत्वस्य चार्थः साध्यसाधनभावो निबद्धः । धर्मधर्मभावाभावे तु पदार्थमात्रस्य साधनत्वाच्छाब्द् एव । यथा -----

   “दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालना-
   द्विग्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् ।
   ह्रीर्मद्यादनवेक्षणादपि कृषि' स्त्रेहः प्रवासाश्रया-
   न्मेत्री चाप्रणयात् समृद्धिरनयात् त्यागात् प्रमादानम् ॥

इति । एवं वाक्यार्थविषयोऽपि साध्यसाधनभावो द्विविधो बोद्धव्यः । तत्र शाब्दो यथा -----

  “सरस्यामेतस्यासुदूरवलिवीचीविलुलितं
  यथा लावण्याम्भो जघनपुलिनोल्लङ्घनपरम् ।
  यथा लक्ष्यश्चायं चलनयनमीनव्यतिकर-

| स्तथा मन्ये मन्नः प्रकटकुचकुम्भस्स्मरगजः ॥” इति । आर्थों यथा ----

  "निवार्यतामालि ! किमप्यसौ वटु, पुनर्विवक्षुः स्फुरितोत्तराधरः ।
  न केवलं यो महतोऽपभाषते श्रुणोति तस्मादपि यः स पापभाक् ।।

यथा छ -

  “दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः ।।
   अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ||"

इति । अनुमेयार्थविषयो यथा ----

  “सुवर्णपुप्पां पृथिवी चिन्वन्ति पुरुषास्त्रयः ।।
  शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥"

अत्र हि सर्वत्र सुलभा विभूतयः शूरादीनामित्ययमर्थोऽनुमीयत इत्येताद्वितानप्यते । अनुमितानुमेयार्थविषयो यथा ----

 "पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।।
  सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ।”