पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

Patna kishal Re Re: - (Avali are relateral arrias २१ ब्यक्तिविवेके प्रधसो विमर्शः । त्वमवश्यमुपगन्तव्यम् । तन्मात्रप्रयुक्तश्च ध्वनिव्यपदेशः । न च रसानां वैशिष्ट्ये तदात्मनः काव्यस्य विशिष्टत्वमिति युक्त वक्तुम् अत्र्याप्तैः ! एव हि प्रतिनिय- तरसात्मन एव तस्य ध्वनित्य स्यात् , नान्यत्वान्यरसथ्मन, वैशिष्ट्याभावात् । इष्यते च तत्रापत्यव्याप्तिर्लक्षणदोष । अत एव च न गुणालङ्कारसस्कृतशब्दार्थमा- क्थ्रषरेएरम् तावत् काव्यं, तस्य यथोक्तव्ययार्थीपनिबन्धे सति विशिष्टत्वामति शैक्यं वक्तुम् । तस्य रसात्मताभाचे मुख्यवृत्त्या व्यव्यपदेश एव न स्यात्, किमुत विशिष्टत्वम् । न च रसात्मनः काव्यस्य वस्तुमात्रादिभिर्विशेष शक्य आधातुम्, तेषां विभावादिरूपतया रसाभिव्यक्तिहेतुत्वपिगमात् । न च व्यञ्जकानां वैचित्र्ये व्यङ्गयस्य विशेषोऽभ्युपगन्तु युक्तः शाबलेयादीनामिव गोत्वस्य । ततोऽस्य विशिष्टतोपगमे वा यत्र तयोरुभयोरेकैकस्य वा व्यङ्गयता तत्रैव ध्वनिव्यपदेशः स्यान्न केवलरसत्मनि काव्ये वैशिष्ट्याभावात् । इम्यते चासौं तत्रापि । प्रहेलि- कादौ च नीरसे स्यात् । तत्राप्युक्तक्रमेण बम्तुमात्रादेराभव्यङ्गयत्वेनेष्टत्वाद् इत्य- न्वयव्यतिरेकाभ्यां काव्यत्वमात्रप्रयुऽसावित्यनुमयते । अतश्च सगासोक्त्यादाव- प्यसावुर्पगन्तव्य एवं न प्रतिषेध्य । प्रतीयमानाय चाथ्रम्य द्वैविध्यमेव ! तृतीयस्य रसादेः प्रकारस्योक्तनवेन काव्यत्वादेव सिद्वत्वादिति न च तस्य तदङ्गभावो भणितुं युज्यते अङ्गित्वेनेष्टत्वाद् इति कान्यन्वमेव ध्वनिव्यपदेशाविषयोऽभ्युप- गन्तुं युक्तो न तद्विशेष: । किड्स मुव्ये रसात्मनि काव्ये सम्भवति न तस्य गौणस्याश्रयणं युक्त गौणमुरळ्ययोमुग्व्ये सन्प्रत्यय इति नियमात् । यस्तु मेघ- दूतादौ काव्याविशेषव्यपदेशः सोऽभिधेयार्थविशेष समारोपकृतो न मुख्यः । इत्थञ्च काव्यस्य विशिष्टतानुपपत्तावितरतल्लक्षणविधायिमतातिरिक्त न किञ्चिदनेनाभि. हितं स्याद्, अन्यत्र ध्वनिव्यपदेशमात्रात् । न च तेनापि किञ्चित् कथाञ्चद्वा तदुपपत्तौ तदवाच्यमेव तस्य तत्पर्यवसायनो लक्षणविशेषसम्बन्धादेव तदवगते यथा योऽश्वमारूढः स पुरुषो राजेत्यत्र । अथ पुरुषस्याश्वविशिष्टस्यैव सतस्तल्लक्षणसम्ब- न्धो न तु तत एवास्य वैशिष्ट्यामिति । तथाप्यवाच्यम्, काव्यत्वादेव तस्याप्यवगत- त्वात् । तच्चोक्तामत्यवाच्यवचन दोषः । किञ्च ‘सूरिंभि कथित' इति कथनाक्रया- कतॄनर्देशः पक्षद्वयेऽप्यवाच्य एव । कर्तृमात्राववक्षायां त्रियाया कर्वव्याभिचारात् कर्तृविशेषविवक्षायामनन्तरोक्तक्रमेण व्यापारविशेषसम्बन्धादेव तद्विशेषावगतिसि- ड्रेरित्ययेवाच्यवचनं दोषः । १, ‘युक्तम्' इति खपुस्तके पाठ..