पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च्यातिदिन इत्यन्तरश्लोकाः । नापिशव्दयामा - ... यारान्तरमुपपद्यते, येनार्थान्तरं प्रत्याययेद् , व्यक्तेनु : . . , पिट ! तदभावेऽपि तदभ्युपगमे तस्यार्थनियमो न.. न अन्य गेयस्येव रत्यादिभिर्भावैः स्वाभाविक : ..... गनीनिगमगात् । नापि समयकृतः व्यञ्जकत्वस्यौपाधिक र णादिसामग्रीरूपाणा- मानन्त्यादनियतत्वाञ्च प्रतिपदी-573... बर्नुमशक्यत्त्वात् । एक एव हि शब्दः सामग्री त्रि... . .मनयथा 'रामोऽस्मि सर्व सहे' इति, रामेण प्रिय .. मेनोचितम्' इति, 'रामस्य पाणिरसि निर्भरगर्भग्विनी दिन - उत्तन्ते' इति, 'रामे तटान्तवसतौ कुशतल्पशायिन्य ....... गया' इत्यादावेक एव रामशब्दः । यथाह ध्वनिका:- . - - लम्बन्धो वाच्य- वाचकभावाख्यस्तमनुरुन्धान ए ... ... ..चन्तरसद्भावादौ- पाधिक प्रवर्तते । अत एव च । बावकत्वं हि शब्द- विशेषस्य नियत आत्मा, सङ्केतब्यु ।। . . "क्षिणा यावेज तम्य प्रसिद्ध- त्वात् । स त्वनियत औपाधिकत्वात् जय प्रतीतरिति । न चान- योरन्यः सम्बन्धः सम्भवतीति र या . वलात् नद्मकत्वमुपपन्नं न शब्दस्यति नार्थपक्षादस्य कश्चिदिशा वान्यामः । ननु यदि शब्दस्यार्थनिरपेक्षस्य व्यञ्जकत्वं नेप्याने, स मान पत्यादौ प्रादीनां द्योतक- त्वमुक्तं न वाचकत्वम् । वाचकत्वे हि हलापिलाद्धातोगादिप्रसङ्ग स्यात् । द्योत- कत्वं प्रकाशकत्वं व्यञ्जकत्व चेत्येक एका इति ! त्यस् ! उक्तमुपचारतो न परमा- र्थत इति तस्य प्रदीपादिनिष्ठम्य वान्तवाय उडाणादिस्यत्वन्य प्रतिक्षेपात् । अथो- च्यते-पचत्यादयः क्रियासामान्यवचनाः । सामान्यानि बाशेषविशेषान्तर्भावभाजि भवन्तीति तत्प्रतीतिनान्तरीयकतयैव विशेषसद्धारः सिद्ध एव । यदाहुः -- 'निर्वि- शेषं न सामान्य भवेच्छशविषाणवद्' इति ! केवल्यमर्थसामर्थ्यसिद्धोऽपि विशेषो द्योतनमपेक्षत इति तन्मात्रव्यापाराः प्रादयो होला एव सवितुमर्हन्ति न वाचका इति । सत्य । किन्तु यदप्रतीतो सामा राप्रतीतिरेव न पर्यवम्यति तद्विशेषमात्रं तेभ्यः प्रतीयतां नाम ! न तु तावता व्यवहारमिति चित् । तम्या प्रतिनियत- विशेषावसायनिबन्धनत्वात् । स त्वपूर्वतया मादिभ्य एवोद्भवन्नवधार्यते । न पच- त्यादिभ्यः । नार्थादपि तत्सद्भावसिद्धिः काचित् । अस्याः प्रतिनियताविशेषावसाय-