पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

Pata Links : - =F - (Avali are related or ब्याकिंववेके प्रथम विमर्शः । वञ्च मह व्विअ एक्काए होन्तु णीसासरोइअव्वाइम् । मा तुज्झ वि तीए विण दखिण्णहअस्स जाअन्दु ।' इत्यत्र । तस्यैवाग्राधान्ये यथा --- “लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र । यत्रापरे कुदालिकाण्डभृणालदण्डाः ॥ यथा च ---- अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः ।। अहो दैवगतिश्चित्रा तथापि न समागमः । अलङ्कारस्य प्राधान्ये यथा --- “वीराण रमई घुसिणारुणम्म ण तहा पिआथणुच्छङ्गे ! | दिठी रिउगअकुम्भत्थलक्ष्मि जह बहलासिन्दूरे ।' यथा च -- “त ताण सिरिसहोअररअणाहरणम्मि हिअअमेरसम् । बिम्बाहरे पिआणं णिवेसि कुसुमबाणेन ।।” इति । तस्यैवाप्राधान्ये यथा--- “चन्दमऊएहि णिसा णालिणी कमलेहि कुसुमगुच्छेहि ली । | हेसेहि सरअसोहा कव्वकहा सजणेहि करइ गुरुई ॥ रसादीना प्राधान्ये यथा कुमारसम्भवे मधुप्रसङ्गे बसन्तपुष्पाभरणं वहन्त्या देव्यो आगमनादिवर्णने मनोभवशरसन्धानपर्यन्ते, शम्भोश्च विवृत्तधैर्यस्य चेष्टाविशेषव- र्णनादौ । तेषामप्राधान्यं शुद्धसङ्कीर्णतादिभेदाद् द्विविधम् । तत्र शुद्धं यथा- || व्रज ममैवैकस्या भवन्तु नि.श्वासरोदितव्यनि ।। मा तवापि तया विना दाक्षिण्यहतस्य जनिषत् ॥ ३ वीराणा रमते घुसणारुणे न तथा प्रियास्तनोत्सङ्गे ! दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥ ३ तत् तेषा श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।। बिम्बाधरे प्रियाणा निवेशित कुसुमबाणेन । चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छैर्लता ।। हुसैः शरदशोभा कान्यकथा सानैः क्रियतें गुर्वी ।।