पृष्ठम्:शङ्करविजयः.djvu/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
89
सप्तमस्सर्गः

द्विधा हि संन्याप्त उदीरितो हिं
विबुद्धतत्त्वस्य चं तद्बुभुत्सोः ।
तच्वंपदार्थैक्य उदीरितेऽयं
यत्नाच्वमर्थः परिशोधनीयः ॥ ७५ ॥

सम्भाव्यते क्व च जलं क्व च नास्ति पाथ:
शय्यास्थलं क्वचिदिहास्ति न च क्वचास्ति ।
शय्यास्थलीजलनिरीक्षणसक्तचेताः
पान्थो न शर्म लभते कलुषीकृतात्मा ॥ ७६ ॥

ज्वरातिसारादि च रोगजालं
बाधेत चेत्तत्रच च कोऽभ्युपायः |
स्थातुश्च गन्तुञ्च न पारयेत
तदा सहायोऽपि विमुञ्चतीमम्
तदा सहायोऽपि विमुञ्चतीमम् ॥ ७७ ॥

स्नानं प्रभाते क च देवतार्चनं
क चोक्तशौचं क् च वा समाधयः ।
कू चाशनं कुत्र च मित्रसङ्गतिः
पान्थो न चात्रं लभते क्षुधातुरः॥ ७८ ॥

नास्त्युत्तरं गुरुवचस्तदपीह वक्ष्ये
सत्यं यदाह भगवान् गुरुपार्श्ववासः ।
श्रेयानिति प्रथमसंयमिनामनेकान्
देशानवीक्ष्य हृदयं न निराकुलं मे ।। ७९ ॥
सर्वत्रा न क्कापि जलं समस्ति
पश्चात्पुरस्तादथ वा विदिक्षु ।
मार्गेऽपि विद्येत न सुव्यवस्थः
सुरवन पुण्य क्व नु लभ्यतेऽधुना ! ८० ॥