पृष्ठम्:शङ्करविजयः.djvu/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति
92
शङ्करविजये

 
सद्भिस्सङ्गो विधेयस्स हि सुरवनिचयं सूयते सज्जनानां
अध्यात्मैक्यं कथास्त घाँटतबडुरसाः श्राव्यमाणाः प्रशान्तैः ।
1कायछेशं विभिन्द्युस्सतमघभिदः श्रान्तविश्रामवृक्षाः
स्वान्तश्रोत्राभिरामः परिमृदिततृषः क्षोभितंक्षुत्कलङ्क
! ९३ ॥

सत्सङ्गोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो
2यत्स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ।
स्वल्या सङ्गो वसति समये शर्मदः पूर्वकाले
प्रायो लोके तततविमलं नास्ति निर्दोषमेकम् ॥ ९४ ।।

मार्गे वास्या न बहुदिवसान् पाथसस्सङ्गहः स्यात्
तस्माद्दोषेो जिमिर्षितपदप्राप्तिनिन्नस्ततः 3स्यात् ।
4प्राप्येोद्दिष्टं दिवससरसं तत्र कार्यस्य सिद्धे
मूलात्रंशोऽप्यभिमतपदप्राप्त्यभावोऽन्यथा हि ॥ ९४ ॥

मार्गे वोरा निकृतिवपुषस्संवसेयुस्सहैव
छन्नात्मानो बहुविधगुणैस्संपरीक्ष्याः प्रयत्नात् ।
दैवं वस्त्रं लिखितमथ वा दुर्विघा नेतुकामा
विश्वासोऽतोऽपरिचेितनृषु प्रोज्झनीयो न कार्यः ॥९६॥

मध्यमार्ग याजनाभ्यन्तर वा
तिष्ठयुश्रेद्धिक्षवस्तेऽभिगम्याः ।
पूज्याः पूज्यास्तद्वयतिक्रान्तिरुष्टाः
श्रेयःकार्य निष्फलीकर्तुमीशाः ॥ ९७ ॥

इत्थं गुरोर्मुखगुहोदितवाक्सुधां तां
आपीय हृष्टहृदयस्सुमुखः5 प्रतस्थे ।
आट क्षितिं बहुविधां प्रयतान्तरात्मा
तीर्थेषु तीर्थकवरो ब्रजितो न्यमाङ्कीत् ॥ ९८ ॥


का. ध्यायन्तीशं विभिन्द्युः सततभवेित्र अ. पाथोद्दिष्ट निवस । * अ. स मुनिः यमिदः । अ. यत्खान्ताऽय । ७ का. ।