पृष्ठम्:शङ्करविजयः.djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
96
शङ्करविजये


यद्यप्यनेन बहुजन्मफलप्रदानि
सम्पादितानि बहुजन्मसु दुष्कृतानि ।
भस्मीकृतानि कृतनिष्कृतिकानि तानि
काञ्चीपुरेऽत्र मरणेन सुदुर्लभेन ॥ ११७ ।

अथापसस्त्रुर्विजिता निरुत्तरा
यमस्य दूतास्त्रपया पाअङ्मुखाः ।
किमद्य नः प्रेतपतिः करिष्वते
ऽकृतात्मकार्यानिति चिन्तयाऽऽकुलाः ॥ ११८ ॥

अथ ययू रुषिता यमकिङ्कराः
स्वपतिमेव पराभवलज्जिताः ।
सरसिजाक्षजनैरभिपीडिता:
निजगदुर्हरिपृरुषचेष्टितम् ॥ ११९ ॥

अमृत देव नरो रशनापुरे
हरिजनैरजनीह विवादिता ।
उपनिधाय शिरोऽन्तरधात्तनुं
पुरवरस्य 1बहिष्युपदिष्ट सः ॥ १२० ॥

इह निनीषुरयं जन आगम-
द्धरिजनः 2स्वपुराद्विहितोद्यमः ।
3स्वभवनाय निनाय बलादमुं
तव जनस्तव 4 पार्श्वमुपागतः ॥ १२१ ॥

किमु विधेयमतः परमीयुषां
परिजनः प्रभुशासनगोचरः ।
न च विधातुमनीरितमीश्वरा :
स्वमतिवैभवतो मतिदुर्विधाः ॥ १२२ ॥


1.   का पुनर्ह्युपदिश्य सः ।
2.   अ ञ्चयः  ।
3.   अ स्वभवनं स ।
4.   अ मुपागमत्