पृष्ठम्:शङ्करविजयः.djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

। अथ अष्टमस्सर्गः ॥

एकाम्रनाथं जगदेकनाथं ददश भाग्यातिशयेन गम्यम् ।
देवीञ्च धामान्तरगां शिवस्य जिज्ञासमानामिव तस्य हार्दम् ॥१॥

ततोऽल्पदूरे निवसन्तमच्युतं पुराणमैक्षिष्ट मनोहराकृतिम् ।
अलालनाथं कमलालयापातिं तुतोष दृष्ट्वा करुणाद्वैमानसम् ॥२॥

पुण्डरीकपुरमाययौ मुनिर्यत्र नृत्यति सदाशिवोऽनिशम ।
वीक्षते प्रकृतिरादिमाश्रिता पार्वतीपरिणतिश्शुचिस्मिता ॥३॥

ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् ।
जन्ममृत्युभयभेदिदर्शनान्नेत्रमानसावमोदकारकम् ॥ ४ ॥

किञ्चात्र तीर्थमिति भिक्षुगणेन कश्चि-
त्पृष्टोऽबवीच्छिवपदाम्बुजसक्तचेताः ।
संप्रार्थितः करुणयाऽस्मरदत्र गङ्गां
देवोऽथ संन्यधित दिव्यसरित्सुतीर्थम् ॥ ८५ ॥

शिवाज्ञयाभूदितिर्ताथमेतत्
शिवस्य गङ्गेति वदन्ति लोके ।
स्नानादमुष्यां विधुतोरुपापाः
शनैश्शानैस्ताण्डवमीक्षमाणाः ।। ६ ।।

शिवश्य नाट्यश्रमकर्शितस्य
श्रमापनोदाय विविन्तयन्ती ।
1शिवैव गङ्ग परिणामगाभू-
ततोऽथवैतत्प्रथितं तदाख्यम् ॥ ७ ।।


1- अ-शिवेति ।