पृष्ठम्:शङ्करविजयः.djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
102
शङ्करविजये

भ्राम्यत्तीरहतस्वलज्जलगतेः पर्यापतद्बिन्दुकात
पार्श्वेनावसते विनोदवशतो यज्जहूनुकन्यापयः ।
नृत्यं तन्वति धूर्जठौ विगलितं प्रेङ्खज्जटामण्डला-
त्तेनैतच्छिवजाह्नवीति कथयन्त्यन्ये विपश्चिज्जनाः ॥८॥

स्नायं स्नायं तीर्थवर्येऽत्र नित्यं
वीक्षं वीक्षं देवपादाब्जयुग्मम् ।
शोधं शोधं मानसं मानवोऽसौ
वीक्षेतेदं ताण्डवं शुद्धचेताः ॥ ९ ॥

परिवर्णयितुं क्षमेत पुण्यं
पुरवैरी स्वयमव तस्य शुद्धम् :
विनिमज्य शिवे शिवादिगङ्गा
जलराशै समुदीक्षते शिवं यः ! १० ॥

प्रणिपतन् शिवपादसरोरुहे
परिपतन् शिवतीर्थजले सदा ।
अविगतिं विरहय्य परात्मणां
भवमहार्णवपारमुपैति सः ॥ ११ ॥

1पञ्चाक्षरं जपति लक्षमनन्य भाव
स्तर्थािप्लुतश्शिवमनुग्रमुदीक्षमाणः ।
निर्धय पापमरिवलं परिशुद्धचित्तो
मर्त्यः प्रयाति शिवभूयमनन्यमृग्यम् ॥ १२ ॥

ना हीनजन्मा 2प्रविमूढचेता:
कृतोरुपापोऽपि यतःकुतश्चित् ।
पुरं पुरारेरिदमप्यमर्त्य
स्त्यजेच्छरीरं यदि मुक्तिभाक् स्यात् ॥ १३ ॥


  1.   अ  पञ्चाक्षरी ।    
  2.   अ  परिभूढ् ।