पृष्ठम्:शङ्करविजयः.djvu/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
103
अष्टमस्सर्गः

विष्ण्वादयस्सुरगणा अभिगम्य तीर्थे
स्नात्वाभिवीक्ष्य शिवमादरतोऽर्चयित्वा ।
संप्रार्थय भक्तिमचलां शिवपादपद्ये
खं धाम सन्ति सततं किमु मर्त्यमुख्याः ॥ १४ ॥

शतयेाजनदूरगोऽपि य-
श्शिवगङ्गेति वदन्निमज्जति ।
किमु 1पश्यन्नुभयं पुरःस्थितम् ।। १९ ।।

यन्निरूपणविधावुपर्यधो
ऽगच्छतां हरिविधी सनातनौ ।
यच्च नोदयति नास्तमेति वा
ज्योतिरुत्सरति तादृशं न्विह् ! १६ ॥

अनुदितास्तमितमेकमुज्ज्वलं
ज्योतिरुत्थितमितो महाव्रतम् ।
2पारहस्सान्ति 3वदत्यपमानगा-
स्ते विशन्ति शिवतच्वसंस्थितिम् ।। १७ ।।

प्रावृट्तोयदसंनिभश्शशभृतं बालं दधन्मस्तके
दिक्षु व्यापृतदीर्घबाहुवलयस्सर्वाङ्ग4भूषावितः ।
पूर्णानन्दघनो विदूरगमलो नृत्यन्सहासेो युवा
व्याघ्रत्वकपरिघानवान्विजयते क्षेत्रे भवानीपतिः ॥ १८ ॥

इतीरितश्शङ्करयोजितात्मा
केनापि भिक्षुर्मुदितो जगाहे ।
तीर्थे तदाप्लुत्य ननाम शम्भेा
रङ्घ्री जितात्मा भुवनस्य गोप्तुः ॥ १९ ॥


1.  का  न्नभयं पुरस्थितं ।
2.  का  परिहरन्ति ।
3.  अ। ददयपि मानावा ।
4.  अ  भाक्षार्चितः का। भाश्होज्वल ।