पृष्ठम्:शङ्करविजयः.djvu/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अथ एकादशस्सर्गः ॥


आविर्बभूव परिलम्बिपयोधराढ्या
मेकात्मजस्वनितदूषितदिग्विदिक्च ।
1श्रीकलिमाश्रितपटा परिलुप्तवर्त्मा
भावृड्व​धूस्तदभिनन्दितसर्वलोका ॥ १ ॥

मेघा जगर्जुरुररीकृतभीमचापा
विद्युत्कृपाण2लसिता गगनादिमध्ये ।
उल्लासिनीलिमतनुश्रितसर्व​गात्राः
शूरा इवोष्णरिपुमाशु निहन्तुकामाः ॥ २ ॥

यस्मिन्परं पर​हिताभिरतप्रकाशे
चन्द्रादिके श्रुतिपथं न गतैव वार्ता ।
तस्मिंस्तिरोहितवति प्रथितेऽत्र तेषां
खद्योतनाम भजतामभवत्प्रचारः ॥ ३ ॥

दृष्ट्वातिदुष्टसुसमृद्धविपक्षजातं
हंसा ययुः 3स्थितिमनक्षरमानसीं ते ।
युक्तं हि दुष्टपरिवर्जनमुत्तमानां
भायात्तमःस्थमपि वस्तु तमोवदेव ॥ ४ ॥

चन्द्रादिके परहिताभिरते प्रयाते
खद्योतका विलसितुं परमारभन्त ।
धर्मानुयायिनि नृपे परलोकयाते
प्रत्यन्तवासनिर​ता इव मण्डलेशाः ॥ ५ ॥


1अ. कालिका सितपटा । 2अ. लतिका ।

3का. सरसिकामथ मानसीं ते ।