पृष्ठम्:शङ्करविजयः.djvu/२१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
192
शङ्करविजये

अध्यपन्वेदचण्णान्निशम्य
 ग्रामन्तराध्वर्णिन एत्य यत्र ।
स्तंभिक्षमाणा भवनेषु भिक्षाम् ॥ ६ ॥

चन्द्रा1 तपान्भर्तुमलं न यत्र
दिवातपे वृक्षगणैरुपेते ।
न्निग्धप्रवालायितस्तवैशाखै
फलप्रसू2 नोपनतैर्जनोऽवम् ॥ ७ ॥

आसाद्य यं पान्थजनाः परिश्रमं
सुगन्धिमन्दामृतवाहिना मुहु
र्निषवितं गन्धवहेन सर्वदा ॥ ८ ॥

यत्रान्निहोत्राहुतिगन्धलोभात्
एतन्निषेवोऽरिवलपापारी
त्यव जना' कचन तज्जुषन्ते ॥ ९ ॥

तत्र द्विज श्रुतियुत श्रुतिवाकयवादी
श्रौतादिकर्मनिरतो निजदारतुष्टः ।
सन्तर्पयन्नतिथिपूगमनल्पचेता
आस्ते दयालुहृदयो मृदुवाक् सुशीलः ॥ १० ॥

गावो हिरण्यं धरणी समग्रा
सद्वान्धवा ज्ञातिजनाश्च तस्य ।
सन्त्येव किं तैर्न हि तेोष एमिः
पुत्रो यदस्याजानि मुग्धचष्टः ॥ ११ ॥


^1  अ. चन्द्रातपा मेत्तुं ; का. चन्द्रातपोद्वेद । ^2  अ. नावनतैः ।