पृष्ठम्:शङ्करविजयः.djvu/२२

पुटमेतत् सुपुष्टितम्

xviii

पृष्ठाङ्कः
सप्तमः सर्गः
सुरेश्वरं प्रति भगवत्पादकृततत्त्वोपदेशकथनम् 77
सुरेश्वरं प्रति भगवत्पादेन स्व​भाष्यस्य वार्तिककरणनिदेशनम् 81
भगवत्पादशिष्यैस्तत्प्रतिषेधनम् 82
सुरेश्वरैर्नैष्कर्म्य​सिद्धिप्रणयनादिकथाकथनम् 85
ततः तैत्तिरीयबृहदारण्यकयोर्वार्तिकप्रणयनकथनम् 88
पद्मपादेन पञ्चपादिका कृतेति कथनम् 88
पद्मपादकृततीर्थयात्रानुज्ञाप्रार्थनकथनम् 88
तीर्थयात्राप्रसङ्गे संभवतां दोषाणां भगवत्पादैराविष्करणम् 89
तथापि तेन तदनुज्ञासंप्रार्थनम् 89
१० यात्राकालेऽवधेयानां विषयाणां भगवत्पादैरूपदेशनम् 91
११ यात्राप्रसङ्गे पद्मपादकृतकालहस्तीगमनम् 93
१२ ततः कञ्चीक्षेत्रगमनम् 93
१३ सविस्तरं तन्महिमानुवर्णनम् 93
१४ तत्र यमविष्णुभटसंवादकथनम् 94
१५ धर्मराजतद्भटसंवादः 96
१६ तत्र याम्यपुरीगमनयोग्यायोग्यविभजनकथनम् 97
अष्ठमः सर्गः
पद्मपादस्य पुण्डरीकक्षेत्रगमनम् 101
तत्क्षेत्रमहिमानुवर्णनम् 102
ततः कवेरकन्यामाधवयोर्महिमानुवर्णनम् 104
पञ्चपादकृतस्वमातुलगेहगमनादिवर्णनम् 106
तत्र​ पद्म​पादकृतगृहस्थाश्रमप्रशंसनम् 110
स्वमातुलाय पद्म​पादकृतपञ्चपादिकाप्रदर्शनादिकथनम् 112