पृष्ठम्:शङ्करविजयः.djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
पृष्ठाङ्कः
सेतुगमनोद्योगवर्णनम् 112
ततो मातुलकृतपञ्चपादिकाप्रदाहप्रकारकथनम् 113
पद्म​पादकृतफुल्लाश्रमगमनम् 113
१० तत्र पूर्ववृत्तश्रीरामविषादयोगकथनम् 113
११ श्रीरामकुम्भसम्भवदर्शनकथनम् 114
१२ कुम्भोद्भवकृतश्रीरामाश्वासनम् 115
१३ पद्मपादकृतरामसेतुक्षेत्रगमनवर्णनम् 116
१४ पद्मपादकृतरामसेतुक्षेत्रमहिमानुवर्णनम् 117
१५ तत्र नर्मदाया लिङ्गशिलानयनाय श्रीरामेण हनुमत्प्रेषणम् 117
१६ हनुमदागमनविलम्बाद्ग​न्धमादने प्राच्यलिङ्गप्रतिष्ठापनम् 118
१७ प्रत्यागतस्य हनूमतः कोपोपवर्णनम् 118
१८ हनुमत्कृतप्राच्यलिङ्गोच्चाटनसमुद्यमादिवर्णनम् 118
१९ हनूमतो मङ्गलाक्षेत्रपतनमङ्गलाप्रसादनादिकथनम् 120
२० प्रसादितहनुमत्कृतपरशिवस्तोत्रकथनम् 121
२१ शिवानुगृहीतहनुमत्कृतस्वनीतलिङ्गप्रतिष्ठापनम् 124
नवमः सर्गः
तत्र गन्धमादनक्षेत्रवर्णनम् 125
ततः पुनः पद्म​पादकृतमातुलगेहागमनादिवर्णनम् 129
पुनस्तस्य शङ्करदेशिकान्तिकागमनम् 130
उग्र​भैरवविजयकथनम् 132
भगवत्पादकृतनृसिह्मस्तवनम् 133
तोटकशिष्याख्यानकथनम् 138