पृष्ठम्:शङ्करविजयः.djvu/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः श्लोकः
अखण्डमूर्धन्य IX 38
अगस्त्यमृग्यो VIII 82
अगस्त्यवाचा VIII 111
अग्रीनथाधित I 32
अङ्गुष्ठमारभ्य XII 66
अजगवं कुलिशा० III 81
अजनि दुःखकरः XI 115 अज्ञात गोत्राः VIII 50
       अटत गेहम्               ||      XI      ||       98
      अटव्यमानो महतः		||     IV      ||       91


अत्यन्तमेतद्भवता VI 85
अत्रान्तरेऽपि IV 93
अत्रापि तत्रापि II 14
अत्रोभयत्र VII 69
अथ गिरं गृहिंराजः V 43
अथ जपं विरहय्य III 25
अथ तरक्षु III 18
अथ प्रतस्थे VI 1
अथ. ययू VII 119
अथ रविश्वरमाद्रिम् X 97
अथ विचारयितुं XI 107


Sankara - 16

सर्गः श्लोकः
अथ सुरभिः X 41
अथागमद्राह्मणः IV 87
अथागमच्छिष्यः VII 31
अथापसस्राः VII 118
अथाब्रवीद्दिवसना XII 51
अथाब्रवीद्वादिगणः XII 37
अथाब्रवीत्सङ्कटम् VIII 107
अथारुरुक्षौ XII 56
अथाविरासीत् VIII 109
अष्टपूर्वं V 11
अद्यापि केरलजनाः IV 41
अद्यापि तत्प्रकरणं IX 96
अद्राक्षीत्सुभगा VII 100
अद्वैतवादि IV 24
अधिजगे निगमान् XI 121
अधीयमानेषु XII 5
अध्यापकान्वेदचणान् XII 6
अनयैव दिशा VII 7
अनाप्नुवन् दुःखम् VIII 48
अनारतं क्षोभम् X 34
अनीनमत्तं XII 16
अनुदितांस्तमितम् VIII 17
अनुनीय सः III 1
अनुयतोऽपि निवर्त्य III 4
अनेकजन्मप्रदकर्म VII 104
अनेकपादैः X 22