पृष्ठम्:शङ्करविजयः.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
225
श्लोकानुक्रमणिका
सर्गः श्लोकः
व्याधिर्द्विधा नः X 8
व्याधिर्हि जन्मान्तर X 7
व्यापद्गतोऽथ् VII 112
व्यासः पराशर IV 63
व्यासाचलेन रचिते III 117
व्रजसि कुत्र वटो III 6
शतयोजनदूरगो VIII 15
शनै रुदन्ती तनयं II 6
शप्त्वा द्विजातीन् IV 103
शय्या तदीया VII 27
शरीरमूलं पुरुषा VIII 64
शान्तः पुमानिति IX 14
शान्ते प्रवाहे X 68
शाखेषु सर्वेष्वपि XII 55
शिरः कपालं केिल IX 35
शिवचरणसरोज VII 132
शिवमुदीक्ष्य तपः III 34
शिव शिवेति वदन् VII 128
शिवस्य नाट्यश्रम VIII 7
शिवाज्ञयाभूदिति VIII 6
शिशुमवोचत III 85
शिशुमुदीक्ष्य युवापेि XI 125
शिशुरथो नयने III 94
शिशुरपूर्वजनोदय III 102
शिष्या विदन्ति यदि IX 43
शिष्येषु शिष्टष्वपि IX 46
शिष्यैः प्रशिष्यै XII 14
सर्गः श्लोकः
शीघ्रं पलायत X 14
शुक्ले च कृष्णे च XII 85
शुचिः स्वयं X 62
शुद्धाः कुलीना XII 79
शुश्राव तं VIII 37
शुश्राव तस्य निकटे IV 64
शुश्राव तां चापि VI 17
शुश्रूषमाणेन VII 74
शूलीं त्रिपुण्ड्री IX 45
शेतेऽसकृतुहिन XI 64
शोकस्पदं समकलं XI 55
शेोणस्य तीरमुपयात VI 49
२यामच्छदान्मृदु XI 40
श्रद्धालवस्तपसि XI 72
श्रीकालहस्तिप VII 102
श्रीगन्धमाद्नगिरिः IX 1
श्रीगन्धमादनगिरौ किल IX 19
श्रीगन्धमादनगिरौ भगवन् VIII 99
श्रीगोकर्णं यातु XII 1
श्रीगोकुलं वनमुवि XI 7
श्रीदेशिकाय IX 86
श्रीनैष्ठिकाश्रम I 12
श्रामङ्गलायाः करुणा VIII 121
श्रीमच्छङ्करदेशिके XII 87
श्रीमज्जटायु IX 73
श्रीमदुरोः IX 94
श्रीविश्वरूपगुरु VI 30
श्रीविश्वरूपेण VI 89