पृष्ठम्:शङ्करविजयः.djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

xxi

पृष्ठाङ्कः
 
पृष्ठाङ्कः
अश्विनीदेवतयोर्भगवत्पादान्तिकागमनम् १८८
१० भगवत्पादशिष्यकृताश्विनीदेवभैषज्यप्रार्थनम् १८९
११ अश्विनीदेवतयोर्भैषज्यानन्तरं प्रतिगमनम् १९०
द्वादशः सर्गः
भगवत्पादकृतश्रीवलिग्रामगमनादिवर्णनम् १९१
श्रीवलिग्राममहिमानुवर्णनम् १९१
हस्तामलकशिष्यस्वीकरणम् १९४
भगवत्पादकृतकाश्मीरगमनम् १९६
आचार्यकृतसर्वज्ञपीठारोहणकथनम् १९६
आचार्यकृतनानावादिविजयवर्णनम् १९७
भगवत्पादश्रीशारदयोः संवादकथनम् २००
आचार्यकृतपरकायप्रवेशादिकथनम् २०१
आचार्यकृतश्रीशारदापराजयकथनम् २०३
१० भगवत्पादकृतसर्वज्ञपीठाधिरोहणवर्णनम् २०४
११ कविकृतभगवत्पादप्रशंसनम् २०५

विषयानुक्रमणिका समाप्ता ।