पृष्ठम्:शङ्करविजयः.djvu/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ द्वितीयस्सर्गः


पुरोपमन्युः किल पञ्चहायन-
स्सन्तोषयामास शेवं समाधिना ।
आराधिता दैवतकल्पवल्ल​री
फलान्यमीष्टानि फलिष्यति ध्रुवम् ॥ १ ॥

किलोपमन्योर्जननी दरिद्रा
पिष्टं समालोड्य जले ददाति ।
स्तन्यञ्च किञ्चित्परिकर्शिताङ्गी।
स दुग्धबुद्ध्या तदुतोपभुङ्क्ते ॥ २ ॥

स चोपजीवन्निति मातुलस्य
गेहं जनन्या प्रययौ कदाचित् ।
गोमान् घनी सर्वगुणधिवास-
स्स मातुलस्तस्य गृहे न्यवात्सीत् ॥ ३ ॥

सदुग्धमन्तं सघृतं समश्नं-
श्चिक्रीड बालैस्सह वीतरोगः ।
पुनश्च मात्रा सहितस्समायात्
स्वकीयदारिद्र्य​गृहाणि बालः ॥ ४ ॥

भूयोऽपि माता कृपणा पुरेव सा
नीवारापिष्टं प्रददावरोचत ।
नास्मै तदन्नं विजहाव1थारुद
दुग्धं न मातः पय इत्यवोचत् ॥ ५ ॥


क. विजहौ तदा ।