पृष्ठम्:शङ्करविजयः.djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
22
शङ्करविजये

स हि 1जगन्ति तनूत्थिततेजसा
पारिदहन्नभिभूय भहांस्यपि ।
वसति तत्तपसो विनिवर्त्य​ तं
जगदिदं परिपालय पूर्ववत् ॥ ५५ ॥

किमपि वाञ्छति वा 2हितमुद्दिशन्
चरति घोरतमं तप 3उत्तमम् ।
शिवत एव ततो विनि4वर्तयेः
न हि वयं तमुदीक्षितुमीश्वराः5 ॥ ५६ ॥

6मदभिवाञ्छितमेतदनुत्तमं
सुरगणै7र्ब​लशत्रुपुरोगमैः ।
यदुत पालनकर्म​ ममेरितं
त्वहमयानि शिवं सशिवं सुराः ॥ ५७ ॥

मम तु कार्यमिदं परिपालनं
कमलजन्मन एव वृजिक्रिया ।
हरणकर्म हरस्य समीरितं
तदपि नैकत एव हि जायते ॥ ५८ ॥

मम वचः 8परिपालयतां शिवं
9तमभिगत्य हिताहितबोधकम् ।
10समगताः कथयाम शिवाय 11ते
12व्यसनमाघिदमेतदुपस्थितम् ॥ ५९ ॥


1क. जिगाय । 2आ . वाञ्छित ।

3अ. उत्तम : । 4क विनिवर्तयेत् ।

5का. मीश्महे । 6अ. तदभि ।

7क. विधिशक । 8अ. पालयिता शिवः।

9का. भिगम्य । 10अ. सहगताः ।

11अ. नो । 12का. माततमे ।