पृष्ठम्:शङ्करविजयः.djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
32
शङ्करविजये

उपससार महापयसां निधिः
पशुपतेरनुशासनतश्शिशोः ।
झटिति विश्वसनं जनयन् ब्रुवन्1
निबिडशारदचन्द्रिकया समः ॥ ११३ ॥

विविधपुष्पफलास्सुरपादपा-
श्शिशुमुपासितुमामुरनुत्तमाः ।
मृदुगतिश्ववना2 धुतपल्लवाः
सुख​दपक्षीनिकायनिकूजिताः ॥ ११४ ॥

स्मरति यच्छिशुरस्य पुरः पुरा
पतति तन्मनसोऽपि विकल्पना ।
शिशुरुवाच महागुणसंहति-
3र्मुनिजनैर्विबुधैरपि दुर्लभा ॥ ११५ ॥

इति महागुणसिद्धिमवाप्य 4स-
च्छिवाशिवानुमतेन गृहं ययौ ।
प्रणिपपात स 5मातृपदाम्बुज
शिशुमुदीक्ष्य 6मुमोद जनन्यपि ॥ ११६ ॥

व्यासाचलेन रचिते मधुरेऽनवद्ये
काव्ये ययौ द्रुतविलम्बितवांस्तृतीयः ।
सर्गो निसर्गविमलः परमपिमन्यु-
7माहात्म्य​भाषणपरः 8कथया हि मोदी ॥ ११७ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये तृतायस्सर्गः ॥


1अ. स्फुटम् । 2का. नायुधपल्ल​वाः ।

3अ. गणैः । 4अ. सन् ।

5का पदाम्बुजम् । 6अ. तुषोष ।

7क. पदः । 8अ. कथयाभिमोदी ।