पृष्ठम्:शङ्करविजयः.djvu/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
52
शङ्करविजये

भवान्तरोपार्जितपुण्यपूरैर्यत्प्राप्य देहं ज​हतीह देहिनः ।
बुद्ध्यैव ते ब्रह्मपदं लभन्ते प्राहेममर्थं श्रुतिरेव साक्षात् ॥ ६ ॥

कूपे स्नानं माघमासे प्रशस्तं
तस्माच्छस्तं पुष्करिण्यां ततोऽपि ।
कुल्यास्नानं निम्नगायां ततः स्यात्
यत्र स्नानान्नाधिकं किञ्चिदस्ति ॥ ७ ॥

यत्र मज्जति महामना गले
वालुकाभिरभिपूर्य 1पठं यः ।
सङ्कलय्य समुपैति तमर्थं
यं न्यधाद्धदि पुरार्थितमर्थम् ॥ ८ ॥

सस्नौ प्रयागे सह शिष्यसङ्घै-
स्स्वयं कृतार्थो जनसङ्ग्रहार्थी ।
अस्मारि मातापि च या पुपोष
दयारसा दुःखमसोढ भूरि ॥ ९ ॥

ततस्तुषाग्रौ शयितं महान्तं
स भट्टपादं 2समलोचताग्रे ।
शिष्यैः परीतं ज्वलदग्निकल्पं
जुगोप यो वेदप​थं जितारिः ॥ १० ॥

अदृष्टपूर्वं श्रुत​पूर्ववृत्तं दृष्ट्वातिमोदं स जगाम भट्ट: ।
अचीकरच्छिष्यगणैस्सपर्यामुपाददे तामपि देशिकेन्द्रः ॥ ११ ॥


1अ घटं । 2अ. दधार था ।

3का. समलोकत ।