पृष्ठम्:शङ्करविजयः.djvu/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
63
षष्टस्सर्गः

विद्वत्सु विद्वत्तरताग्रपाठात्
सुदुर्जयोऽर्थादपि तर्कविद्भिः ।
आजन्मना विहितकर्मनिषेवणं ते
स्वप्नेऽपि नास्ति विहितेतरकर्मसेवा ? ॥ २३ ॥

तस्मान्न भेयमाप नारकयातनाभ्यः
किन्ते मुखं प्रतिदिनं गतशोभमास्ते ।
निर्बन्धतो 1वहुदिनं प्रतिपाद्यमानौ
वाक्यं त्रपाभरयुताविदमूचतुः स्म ॥ २४ ॥

निर्ब​न्धतस्तव वदामि मनोगतं मे
वाच्यन्न वाच्यमिति यद्वितनोति लज्जाम् ।
शोणाख्यपुंनदतटीवस​तेर्द्विजस्य
कन्या श्रुतिं गतवती द्विजपुङ्गवेभ्यः ॥ २५ ॥

सर्वज्ञ​तापदमनुत्तमरूपवेषा
तामुद्विवक्षति मनो भगवन्मदीयम् ।
पुत्रेण सन् सविनयं गदितोऽन्वशाद्द्वौ
विप्रौ वधूवरणकर्मणि सम्प्रवीणौ ॥ २६ ॥

तावापतुर्द्विज​गृहं द्विजसन्दिदृक्षू
देशानतीत्य बहुलान्निजकार्यसिद्ध्यै ।
भूभृन्निकेतनगत श्रुतविश्वशास्त्रः
श्रीविश्वरूप इति यः प्रथितः पृथिव्याम् ॥ २७ ॥

तत्पादपद्मरजसं स्पृहयामि नित्यं
साहाय्यमत्र यदि तात भवान्विदध्यात् ।
2पुत्र्या वचः पिबति कर्णपुठेन ताते
श्रीविश्वरुपगुरुणा गृरूण द्विजानाम् ॥ २८ ॥


1का. वहुतिथ | 2अ. पुत्री ।