पृष्ठम्:शङ्करविजयः.djvu/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
70
शङ्करविजये

सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिद्वदतोः कथायाम् ।
तत्साक्षिभावं व्रजितानवद्या सन्दिश्य नावेवमसौ जगाम ॥ ६५ ॥

श्वश्रूर्व​राया वचनेन वाच्या
स्नुषाभिरक्ष्या यतते हि तस्याम् ।
निक्षेपभूता तव सुन्दरीयं
कार्या गृहे कर्म शनैः शनैस्ते ॥ ६६ ॥

बालेषु वाल्यात्सुलभोऽपराध-
स्स नेक्षणीयो गृहिणीजनेन ।
वयं सुतीभूय हि सर्व एव
पश्चाद्गुरुत्वं शनकैः प्रयाताः ॥ ६७ ॥

दृष्ट्वाभिधातुञ्च मनोऽस्मदीयं ?
गेहाभिरक्षणविधौ न हि दृश्यतेऽन्यः ।
दृष्ट्वाभिधानफलमेव भवेद्यथा नौ
भूयात्तदेष्टजनतां जननीं वरस्य ॥ ६८ ॥

वत्से त्वमद्य गमितासि दशामपूर्वां
तद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम् ।
कुर्यान्न बालविहृतिं जनतोपहास्यां
सा नाविवापरमियं 1परितोषयेत्ते ॥ ६९ ॥

पाणिग्रहात्स्वामियुतं समीरितं
पुरा कुमार्याः पितरौ ततः परम् ।
पतिस्तमेकं शरणं व्रजानिशं
लोकद्वयं जेष्यसि येन दुर्जयम् ॥ ७० ॥


1अ. परिपोषयेत्ते ।