पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/११९

पुटमेतत् सुपुष्टितम्

॥ श्री ॥

॥ निर्गुणमानसपूजा ॥

शिष्य उवाच-

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ।। १ ।।

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्ध्ये च शुद्धस्याचमनं कुतः ॥ २ ॥

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ ३ ॥

निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा कोऽलंकारो निराकृतेः ॥ ४ ॥

निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः
निजानन्देकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५ ॥

विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते
स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ ६॥