पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१४४

पुटमेतत् सुपुष्टितम्
१३२
द्वादशलिस्तोत्रम् ।


यो डाकिनीशाकिनिकासमाजे
निषेव्यमाण पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्ध
त शकर भक्तहित नमामि ॥८॥

श्रीताम्रपर्णीजलराशियोगे
निबद्धय खेतु निशि बिल्वपत्रे ।
श्रीरामचन्द्रेण समर्चित त
रामेश्वराख्य सतत नमामि ॥९॥

सिंहाद्रिपार्श्वेऽपि तट रमन्त
गोदावरीतीरपवित्रदेशे।
यदर्शनात्पातकजातनाश
प्रजायते त्र्यम्बकमीशमीडे ॥१०॥

हिमाद्रिपार्श्वेऽपि तटे रमन्त
सपूज्यमान सतत मुनीन्द्रै ।
सुरासुरैर्यक्षमहोरगाद्यै
केदारसज्ञ शिवमीशमीडे ॥११॥