पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१५२

पुटमेतत् सुपुष्टितम्

॥ श्री ॥
॥ गुर्वष्टकम् ॥



शरीर सुरूप तथा वा कलत्र
यशश्चारु चित्र धन मेरुतुल्यम् ।
मनश्चेन लग्न गुरोरध्रिपद्मे
तत किं तत किं तत किं तत किम् ॥ १ ॥

कलत्र धन पुत्रपौत्रादि सर्वे
गृह बान्धवा सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तत किं तत किं तत किं तत किम् ॥ २ ॥

षडङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्य सुपद्य करोति ।
मनश्चेन्न लग्न गुरोरङ्घ्रिपद्मे
तत किं तत किं तत किं तत्त क्रिम् ॥ ३ ॥