पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
ललितात्रिशतीभाष्यम् ।

एजदनेकजगदीश्वरी । एजन्ति कम्पमानानि चेष्टमानानि प्राणवन्ति जीवन्ति अनेकानि नानोपाधिकानि जगन्ति जङ्गमानि विचरत्प्राणिन इत्यर्थः । ईष्टे प्रेरयतीति ईश्वरी । स्थावराणां सुखदुःखप्राप्तिपरिहारोपायानभिज्ञत्वेऽपि स्वजीवनहेतुभूतोदकपानादिप्रवृत्तिदर्शनाच्चेष्टावत्त्वं तत्राप्यस्तीति जगच्छब्दो निर्विशेषप्रपञ्चमात्रपरो वक्तव्यः, अन्यथा सर्वेषु भूतेषु' इति श्रुतौ चरप्राणिमात्रपरत्वे संकोचापत्तेः । असति विराधे सामान्यवाचकस्य शब्दस्य विशेषलक्षणाङ्गीकारस्य न्याय्यत्वात् । अन्यथा ब्रह्मणः प्रपञ्चमात्रोत्पत्त्यादिहेतुत्वं सङ्कुचितं भवेत् । अत एव आकरे एजत्पदम् उपात्तम् । यथाकथंचित क्रियाश्रयत्वेन प्राणवत्त्वमात्रस्य समष्टिहिरण्यगर्भाश्रयत्वेन सर्वेषां प्रेर्यत्वं संभवतीति भावः ॥ ॐ एजदनेकजगदीश्वर्यै नमः ॥

एकवीरादिसंसेव्या चैकप्राभवशालिनी ।
ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ ९ ॥

 एकवीरादिसंसेव्या । एकः अनितरसाधारणः वीरः पुरश्चर्यादिना कृतमन्त्रदेवतासाक्षात्कारलब्धपुरुषार्थः पुमान् विजयप्राप्ताभ्युदयशाली । राजराजनिष्ठधैर्यगाम्भीर्यादिगुणवत्त्वेन तत्तद्देवत्तोपासकाः पुरुषाः वीरा इत्युच्यन्ते । यासां