पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । यस्या सेति तथा ॥ ॐ सर्वाधारायै नम ॥ सर्वगता । सर्व गच्छत्तीति तथा । अनेन जीवनात्म नानुप्रविश्य' इति श्रुते ॥ ॐ सर्वगतायै नम ॥ मर्वावगुणवर्जिता। अवमानहतवश्व ते गुणाश्च तथा, आध्यात्मिकसबन्धन आरोपिता सत्त्वादय समष्टौ, अन्त करणधर्मा कामादय व्यष्टौ, सर्वे च ते अवगुणाश्च तथा । सर्वान्तर्यामित्वेन मवानुस्यूतत्वेऽपि तत्तदुपाधिनिष्टोत्तमाधम धर्मं न सबध्यत- घटादिनिष्ठाकाशवत् कोशान्तर्गतखङ्गक द्वा , 'सूर्यो यथा सर्वलोकम्य चक्षु न लिप्यते चाक्षुषेबांझ दोधै । एकस्तथा सर्वभूतान्तरात्मा न लिप्यत लोकटु खेन बाह्य ' इति श्रुते ॥ ॐ सर्वावगुणवर्जितायै नमः । मर्वारुणा। सर्वेष्वङ्गेष्वाणा आरक्तवती, म्रो अरुण ' इति श्रुते ॥ ॐ सर्वारुणायै नम ॥ सर्वमाता । सर्वेण कार्येण मीयते अनुमीयतेऽभवनेति तथा । तथा हि- इद जगत् ब्रह्माभिन्न तत्सवास्फूर्तिनिय ससत्ताप्रकाशज्ञानविषयत्वात् , यन् यनियर प्रकाशवान् स तदभिन्न यथा तन्तुकार्य पट इति । सर्वान मिनाति स्वाभेदेन जानातीति तथा ।। ॐ सर्वमात्रे नमः ।। 'असौ यस्ता