पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ ललितात्रिशतीभाष्यम् । म्यमानत्वादात्मन कामितत्वम् । कामितश्चामावर्थश्चेति तम्यैव झानस्यावरणाभिभावकत्वेन प्राप्तप्राप्तिरूपतया त ददाति प्रय- च्छतीति प्रकाशस्वरूपण अनुभावयतीत्यर्थ ॥ ॐ कामि तार्थदायै नमः ॥ कामसजीवनी । काम मन्मथ परमेश्वरनेत्राग्निविप्लष्ट भण्डासुरात्मना अनेककालदेवलोकविपक्ष कामशाखप्रयोग समये रतिदेवीप्रार्थनसमीचीनतदीयपूर्वकाय तपश्चर्यादिप- रिपाकफलभूत करुणारसपूरितापाजावलोकनेन सजीवयत्ति सप्राण कृत्वा सस्मै वरादि प्रयच्छति तेन त हर्षयतीति तथा ॥ ॐ कामसजीवन्यै नम ।। कल्या । कलयितु ध्यातु योग्या । अथवा, सर्वोत्तमदेव- त्वेन ध्यातु याग्या कल्या । कले कामधेनुत्वेन यथा वा- न्छितार्थकारणम् ।। ॐ कल्यायै नमः ।। कठिनस्तनमण्डला । स्तनयो मण्डले आदिमभागौ सा- न्स प्रदेशौ कठिने अप्रकम्प अतिस्थिरे वा यस्या तथा । ॐ कठिनस्तनमण्डलायै नमः ।। करभोरु कलानाथमुखी कवजिताम्बुदा । कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ।।