पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । दनाकस्मिका सन्त सर्वोत्कृष्टभाव ब्रह्मण ज्ञापयन्ति । 'तमीश्वराणा परम महेश्वर त देवताना परम च दैवत । पति पतीना परम पुरस्ताद्विदाम देव भुक्नेशमीच्यम्' 'सत्यकाम सत्यसकल्प ' 'एष सर्वेश्वर एष सर्वत्र एषो ऽन्तर्याम्येष योनि सर्वस्य' इति गतिर्भर्ती प्रभु साक्षी' इत्यादिश्रुतिस्मृतिशतेभ्य एष नित्यो महिमा ब्राह्मणस्य इति प्रसिद्धनि वत्व ब्रह्मस्वरूपमेवेति नात्र विचारणीय किंचिदस्तीत्यभिप्राय || ॐ लब्धसपत्समुन्नत्यै नमः ।। ह्रींकारिणी । ह्रींकार द्वितीयखण्डसमाप्त्यवयवतया वा च्यवाचकसबन्धन अस्या अस्तीति तथा ।। ॐ ह्रींका । रिण्यै नम ॥ हीकाराद्या ! भन्न ह्रींकारशब्देन तत्कार्यभूता वेदा , तेषामप्यर्थतया कारणतया वा आधा आदौ भवा पूर्वमा वीत्यर्थ । शब्दस्य अर्थविषयत्वेन प्रवृत्ते शक्तिमहादौ काव्यादिकृतौ च अर्थनानपूर्वकशब्दप्रयोगदर्शनार्थस्य पूर्व भावित्वमुक्तमिति भाव ॥ ॐ ह्रींकाराबायै नमः ।। ह्रींमध्या । अस्य बीजस्य जगदमिन्ननिमित्तोपादानभूत मायाविशिष्टचैतन्यवाचकतया तत्प्रतीकत्वेन तन्निष्टयावद्गुण बत्त्व तदुपासनातिशयमहिनाभिव्यज्यते । अन्यथा मन्त्रपुर