पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ ललितात्रिशतीभाष्यम् । दीना ह्रींकारवान्यार्थतया तभिन्नत्वेऽपि जगद्विवर्तकारण तया सच्चिदानन्दाधायकत्वेन सजीवयतीति भाव ॥ ॐ हींकारशशिचन्द्रिकायै नम ॥ टीकारभास्कररुचि । भास कान्ती करोति प्रसारयति लाकोपकारायेति तथा सूर्य , तस्य रुचि प्रचण्डभानु । यथा लाके सूर्य वर्षाम्वतिगाढतरस्रवदुदकधारासब्याप्तदि गन्तरासु दिवा विद्यमानोऽपि सूर्य साक्षादयमिति चाक्षुष ज्ञानगाचरो न भवति, तदभावे शिष्टाना भोजनादिसजीव कव्यवहाराभावन तदुपाचासिद्धयाप्रसन्नमनासि भवन्ति, तथा ज्ञानमार्गानधिकारिणा मोक्षमार्गोपायभूताविदितदेवता रूपहीकाराणा जनाना बहुतरपुण्यमहिना महावातनेव मेघा वली दूरीकृताया चण्डभानुरिव सुखसाधन गुरुकृपापानाव लोकनरूपदीक्षावशेन प्रतिबन्धकदुरितापगमे परदेवतारूप हींकार पुरश्चर्यया साक्षाद्वाच्यार्थीपरोक्षज्ञानहेतुर्भवति । चिरकालनैरन्तर्यभावनाप्रकर्षेण तस्मिन्नभिमुखे मति तल्ल क्ष्यार्थरूपपरमानन्दचित्कला स्वयमेवाभिव्यक्ता सत्यानन्दा नुभवामृतेन सुखयतीति तथोच्यते ॥ ॐ ह्रींकारभास्कर रुचये नमः ॥ ह्रींकाराम्भोदचञ्चला | अम्भासि अमृतानि ददतीय