पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ललितात्रिशतीभाष्यम् । ह्रींकारकन्दाकुरिकायै नम ॥ ह्रींकारैकपरायणा । ह्रीकार एव एक अनितरसाधारण चतुर्विधपुरुषार्थसाधकतया परम् अयन यस्या सा तथा। अस्य बीजस्य वाच्यार्थों माया, सा निर- विष्ठाना न सिध्यसीति तदाश्रयत्वविषयत्वाभ्या तद्रहित तेन बाप्यत इति भाव ॥ ॐ हॉकारकपरायणायै नम ॥ ज्ञापक प्रमाण हीकारदीपिकाइसी । हींकार एव दीर्घिका राजोद्यान वनक्रीडाधापी । ससारकाननसचारिलोकविश्रान्तिकारण त्वेन हींकार तयोपमीयते, 'आराममस्य पश्यन्ति न त पश्यति कश्चन' इति श्रुते ।आ समन्ताद्रमत्यस्मिन इत्या राम अथवा जगत् । तत्रोपासनादिना परमानन्दप्रापक- तया वा ह्रींकार उपमीयते । तस्मिन इसी स्त्रीहस । यथा लोके सारासार विवेकिहस्या आधारसुवर्णकमलादिमती वापि का महाराजसबम्धिनी विज्ञाप्यते, तद्वद्वान्यार्थरूपतया प्रका शमाना सती स्वसबन्धिीजस्य सुखोत्पादकत्वमोक्षहेतुत्व योतयतीत्यभिप्राय ॥ ॐ ह्रींकारदीर्घिकाहस्यै नम ॥ ह्रींकाराधानकेकिनी । ह्रींकार एव उद्यानवत् फलानुभा वकत्वात् तथोन्यते तस्य केकिनी मयूरी । यथा लोके