पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

न्यासोपलक्षिततालानुसारिहस्ताद्यङ्गचेष्टा नर्तनम् , तत्कर्त्री नर्तकी । ह्रींकारवाच्यार्थतया मायादिसबन्धासबन्धनिमित्तकविचित्रतरकार्योदनव्यापारानुकारविकार्यविकारिस्वरूपवत्तया द्रष्टुलोकमनोवृत्तिभेदेन तीव्रमन्दमन्दनरप्रीतिरूपभक्तिविषयतयाभिव्नभिव्यक्तेष्टफलसाधनतया स्वकीयपुण्यादितारतम्येन बुद्धिशुद्धिभेदात्प्रतिभातीत्यर्थः ॥ ॐ ह्रींकारास्थाननर्तक्यै नमः ॥ ह्रींकारशुक्तिकामुक्तामणिह्रींकारबाधिता । ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिका ॥ ह्रींकारशुक्तिकामुक्तामणि । ह्रींकार एव शुक्तिका नीलपृष्ठत्रिकोणाकारा, तस्या मुक्तिकेव मुक्ताफलामवाभिव्यज्यमाना-- यथा स्वातीमहानक्षत्र सर्वदेशेषु मेघसंघात्पतज्जलबिन्दु शुक्तिकान्त पतित समुद्रदेशविशेषे मुक्ताकारेण परिणमते, तथा सत्त्वरजस्तमोगुणात्मकह्रींबीजावच्छेदेन मनोहरवाचामगोचरसुन्दरतरपरदेवतामूर्त्यां सर्वगतमपि चैतन्य विशिष्याभिव्यज्यते । तथा च मौक्तिकार्थिना शुक्त्युपादानवत् परदेवतासाक्षात्कारेप्सूना ह्रींकारोपादानमावश्यकमिति भावः ॥ ॐ ह्रींकारशुक्तिकामुक्तामणये नमः ।।