पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१०९

पुटमेतत् सुपुष्टितम्
९७
दक्षिणामूर्तिवर्णमालास्तोत्रम् ।


दध्याज्यादिद्रव्यककर्माण्यखिलानि
 त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।
यज्जिज्ञासां रूपफलार्थी क्षितिदेव-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८॥

क्षिप्रं लोके यं भजमानः पृथुपुण्यः
 प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः
प्रत्यग्भूतं ब्रह्म परं संरमते य-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९॥

णानेत्येवं यन्मनुमध्यस्थितवर्णा-
 न्भक्ताः काले वर्णगृहीत्यै प्रजपन्त: ।
मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १०॥

मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-
 प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।
यस्याभ्राभा हासविधौ दक्षशिरोधि-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११ ॥