पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/११०

पुटमेतत् सुपुष्टितम्
९८
दक्षिणामूर्तिवर्णमालास्तोत्रम् ।


तप्तस्वर्णच्छायजटाजूटकटाह-
 प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ।
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२ ॥

येन ज्ञातेनैव समस्तं विदितं स्या-
 द्यास्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।
यं प्राप्तानां नास्ति परं प्राप्यमनादिं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३ ॥

मत्तो मारो यस्य ललाटाक्षिभवाग्नि-
 स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः ।।
तद्भस्मासीद्यस्य सुजात: पटवास-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४ ॥

ह्यम्भोराशौ संसृतिरुपे लुठतां त.
 त्पारं गन्तुं यत्पदभक्तिर्दृढनौका ।
सर्वाराध्यं सर्वगमानन्दपयोधिं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५ ॥