पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१५९

पुटमेतत् सुपुष्टितम्
१४५
सौन्दर्यलहरी।


कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ
    कषन्तौ दोर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भङ्गादलमिति वलग्रं तनुभुवा
    त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८०॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
    न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
    नितम्बप्राग्भार: स्थगयति लधुत्वं नयति च ॥ ८१ ॥

करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली-
    मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
    विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२ ॥

पराजेतुं रुद्रं द्विगुणशरगभौ गिरिसुते
    निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।
यदग्ने दृश्यन्ते दशशरफला: पादयुगली-
    नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३ ॥