पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१७०

पुटमेतत् सुपुष्टितम्
१५६
देवीभुजंगस्तोत्रम् ।


कदा वा हृषीकाणि साम्यं भजेयुः
 कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशाविषूचीविलोप:
 कदा वा मनो मे समूलं विनश्येत् ।। २० ॥

नमोवाकमाशास्महे देवि युष्म-
 त्पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादिभास्वत्किरीटप्रतोली-
 प्रदीपायमानप्रभाभास्वराय ।। २१ ।।

कचे चन्द्ररेखं कुचे तारहारं
 करे स्वादुचापं शरे षट्पदौघम् ।
स्मरामि स्मरारेरभिप्रायमेकं
 मदाघूर्णनेत्रं मदीयं निधानम् ॥ २२ ॥

शरेष्वेव नासा धनुष्वेव जिह्वा
 जपापाटले लोचने ते स्वरूपे ।
त्वगेषा भवञ्चन्द्रखण्डे श्रवो मे
 गुणे ते मनोवृत्तिरम्ब त्वयि स्यात् ।। २३ ॥