पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१९२

पुटमेतत् सुपुष्टितम्
१७८
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।


यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषी ॥ ७३ ॥

चक्रं सेवे तारकं सर्वसिध्यै
 श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।
नित्या मुद्रा शक्तयश्चाङ्गदेव्यो
 यस्मिन्देवा अधि विश्वे निषेदुः ॥ ७४ ।।

सुकुमारे सुखाकार सुनेत्रे सूक्ष्ममध्यमे ।
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ।। ७५ ।।

विद्युद्वल्लीकन्दलीं कल्पयन्तीं
 मूर्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।
ध्यायन्हि त्वां जायते सार्वभौमो
 विश्वा आशा: पृतना: संजयञ्जयन् ।। ७६ ॥

अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।
अहो पतन्ति निरयेष्वेके चात्महनो जना: ॥ ७७ ।।

सिन्दूराभैः सुन्दरैरंशुबुन्दै-
 र्लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।