पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१९७

पुटमेतत् सुपुष्टितम्
१८३
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।


वामाङ्कस्थामीशितुर्दीप्यमानां
 भूषावृन्दैरिन्दुरेखावतंसाम् ।
यस्त्वां पश्यन्संततं नैव तृप्तः .
 तस्मै च देवि वषडस्तु तुभ्यम् ॥ १० ॥

नवनीपवनीवासलालसोत्तरमानसे।
शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१ ॥

भक्त्याभक्त्या वापि पद्यावसान-
 श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।
तस्य क्षिप्रं त्वत्प्रसादेन मात:
 सत्याः सन्तु यजमानस्य कामाः ॥ १०२ ॥

बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।
आनन्दमादिदंपत्योरिमा वर्धन्तु वाङ्गिरः ॥ १०३ ॥

माधुरीसौरभावासचापसायकधारिणीम् ।
देवी ध्यायन्पठेदेतत्सर्वकामार्थसिद्धये ॥ १०४ ॥