पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२०७

पुटमेतत् सुपुष्टितम्
१९३
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना-
 लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम् ।
महेशि करुणानिधे तव दृगन्तपातोत्सुका-
 न्विलोकय मनागमूनुभयसंस्थितान्दैवतान् ॥ २८ ॥

हेमरत्नवरणेन वेष्टितं
 विस्तृतारुणवितानशोभितम् ।
सज्जसर्वपरिचारिकाजनं
 पश्य मज्जनगृहं मनो मम ॥२९॥

कनककलशजालस्फाटिकस्नानपीठा-
 द्युपकरणविशालं गन्धमत्तालिमालम् ।
स्फुरदरुणवितानं मञ्जुगन्धर्वगानं
 परमशिवमहेले मज्जनागारमेहि ।। ३० ।।

पीनोत्तुङ्गपयोधरा: परिलसत्संपूर्णचन्द्रानना
 रत्नस्वर्णविनिर्मिता: परिलसत्सूक्ष्माम्बरप्रावृताः ।
हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं
 तैलं कङ्कतिकऻ करेषु दधतीर्वन्देऽम्ब ते दासिकाः ॥

8. S. 13