पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२०6

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९२
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युस्थितां
 जम्मामञ्जुभुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् ।
सेवायातसमस्तसंनिधिसखी: संमानयन्ती दशा
 संपश्यन्परदेवतां परमहो मन्ये कृतार्थ जनुः ॥ २४ ॥
उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुजृम्भिते
 भक्तै मिविलग्नमौलिभिरलं दण्डप्रणामे कृते ।
नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां
 प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम ॥
पाद्यं ते परिकल्पयामि पदयोरयं तथा हस्तयोः
 सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय ।
तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पित
 साष्टाङ्गं प्रणिपातमीशदयिते दृष्टया कृतार्थी कुरु ।।
मातः पश्य मुखाम्बुजं सुविमले इत्ते मया दर्पणे
 देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् ।
सुप्रक्षालितमाननं विरचयस्निग्धाम्बरपोज्छनं
 द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय ॥२७॥