पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२१०

पुटमेतत् सुपुष्टितम्
१९६
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं
 सीमन्तं विरचय चारु विमलं सिन्दूररेखान्वितम ।
मुक्ताभिग्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं
 प्रान्ते मौक्तिकगुच्छकोपलतिकां प्रश्नामि वेणीमिमाम् ।।

विलम्बिवेणीमुजगोत्तमाङ्ग-
 स्फुरन्मणिभ्रान्तिमुपानयन्तम् ।
स्वरोचिषोल्लासितकेशपाशं
 महेशि चूडामणिमर्पयामि ॥ ४१ ॥

त्वामाश्रयद्भिः कबरीतमिस्रै-
 र्बन्दीकृतं द्रागिव भानुबिम्बम् ।
मृडानि चूडामणिमादधानं
 वन्दामहे तावकमुत्तमाङ्गम् ॥ ४२ ॥

स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं
 विलम्बिमौक्तिकच्छटाविराजितं समन्ततः ।
निबद्धलक्षचक्षुषा भवेन भूरि भावितं
 समर्पयामि भास्वरं भवानि फालभूषणम ।। ४३ ॥