पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२११

पुटमेतत् सुपुष्टितम्
२९७
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके
 कुर्वाणे किल कामवैरिमनसः कंदर्पबाणप्रभाम् ।
माध्वीपानमदारुणेऽतिचपले दीर्घे दृगम्भोरुहे
 देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ।।

मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां
 देवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् ।
उत्सिक्ताधरबिम्बकान्तिविसरैर्भौमीभवन्मौक्तिकां
 महत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥४५॥

उडुकृतपरिवेषस्पर्धया शीतभानो-
 रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् ।
अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं
 श्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् ॥ ४६ ।।

मरकतवरपद्मरागहीरो-
 त्थितगुलिकात्रितयावनद्धमध्यम् ।
विततविमलमौक्तिकं च
 कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७ ।।