पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/३०

पुटमेतत् सुपुष्टितम्
१८
शिवभुजंगम् ।।

पशुं वेत्सि चेन्मा तमेवाधिरूढः
 कलङ्कीति वा मूर्ध्नि धत्से तमेव ।
द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा
 त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥

न शक्नोमि कर्तुं परद्रोहलेशं
 कथं प्रीयसे त्वं न जाने गिरीशं ।
तथाहि प्रसन्नोऽसि कस्यापि कान्ता-
 सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥

स्तुतिं ध्यानमर्चां यथावद्विधातुं
 भजन्नप्यजानन्महेशावलम्बे ।
त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-
 र्यमप्राणनिर्वापणं त्वत्पदाब्जम ॥ १४ ॥

शिरोदृष्टिहृद्रोगशूलप्रमेह-
 ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ।
त्वमाद्यो भिषग्भेषजं भस्म शंभो
 त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥