पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/४१

पुटमेतत् सुपुष्टितम्
२९
शिवानन्दलहरी ।


गुहायां गेहे वा बहिरपि वने वाद्रिशिखरे
 जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तःकरणमपि शंभो तव पदे
 स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ १२ ॥

असारे संसारे निजभजनदूरे जडधिया
 भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-
 स्त्वदन्यः को वा मे त्रिजगति शरण्य: पशुपते ॥ १३ ॥

प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
 प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकला:
 प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४ ॥

उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां
 दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते
 कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ १५ ॥