पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/४७

पुटमेतत् सुपुष्टितम्
३५
शिवानन्दलहरी।


भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मन:-
 कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।
सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह-
 न्पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ ३६ ॥

आम्नयाम्बुधिमादरेण सुमन:संधा: समुद्यन्मनो
 मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।
सोमं कल्पतरूं सुपर्वसुरभिं चिन्तामणिं धीमतां
 नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७ ॥

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः
 सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ।
चेतःपुष्करलक्षितो भवति चेदानन्दपाथोनिधिः
 प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ ३८ ॥

धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
 कामक्रोधमदादयो विगलिताः काला: सुखाविष्कृतः ।
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
 मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९ ॥