पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/५२

पुटमेतत् सुपुष्टितम्
४०
शिवानन्दलहरी।


नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे
 सत्यायादिकुटुम्बिने मुनिमनःप्रत्यक्षचिन्मूर्तये ।
मायासृष्टजगत्रयाय सकलाम्नायान्तसंचारिणे
 सायंताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५६ ।।

नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया
 व्यर्थ पर्यटनं करोमि भवत: सेवां न जाने विभो ।
मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-
 स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ।। ५७ ॥

एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं
 भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः ।
वेद्यः किं न भवस्यहो धनतरं कीदृग्भवेन्मत्तम-
 स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ।। ५८ ॥

इंस: पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः
 कोक: कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
 गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ।। ५९ ॥