पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/७०

पुटमेतत् सुपुष्टितम्
५८
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।


 आश्लेषेष्वद्रिजाया: कठिनकुचतटीलिप्तकाश्मीरपङ्क-
  व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम
 दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
  वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ।। २३ ॥


 वामाङ्के विस्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः
  कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यप्रमेकम् ।
 अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले-
  र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४ ॥


 संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-
  त्संविग्नस्यापि विष्णो: सरभसमुभयोार्वारणप्रेरणाभ्याम् ।
 मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा
  सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ।। २५ ॥

 


 हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-
  रुद्दयोतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या ।
 मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः
  सद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः ।। २६ ॥