पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/९९

पुटमेतत् सुपुष्टितम्
८७
सुवर्णमालास्तुतिः ।


थूत्कारस्तस्य मुखे भूया-
 त्ते नाम नास्ति यस्य विभो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ ३२ ॥

दयनीयश्च दयालुः कोऽस्ति म-
 दन्यस्त्वदन्य इह वद भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ ३३ ॥

धर्मस्थापनदक्ष त्र्यक्ष गु-
 रो दक्षयज्ञशिक्षक भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ ३४ ॥

ननु ताडितोऽसि धनुषा लुब्धधि-
 या त्वं पुरा नरेण विभो ।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ।। ३५ ॥